वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अग्निः ऋषि: त्रित आप्त्यः छन्द: त्रिष्टुप् स्वर: धैवतः काण्ड:

भ꣣द्रो꣢ भ꣣द्र꣢या꣣ स꣡च꣢मा꣣न आ꣢गा꣣त्स्व꣡सा꣢रं जा꣣रो꣢ अ꣣꣬भ्ये꣢꣯ति प꣣श्चा꣢त् । सु꣣प्रकेतै꣡र्द्युभि꣢꣯र꣣ग्नि꣢र्वि꣣ति꣢ष्ठ꣣न्रु꣡श꣢द्भि꣣र्व꣡र्णै꣢र꣣भि꣢ रा꣣म꣡म꣢स्थात् ॥१५४८॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

भद्रो भद्रया सचमान आगात्स्वसारं जारो अभ्येति पश्चात् । सुप्रकेतैर्द्युभिरग्निर्वितिष्ठन्रुशद्भिर्वर्णैरभि राममस्थात् ॥१५४८॥

मन्त्र उच्चारण
पद पाठ

भद्रः꣢ । भ꣣द्र꣡या꣢ । स꣡च꣢꣯मानः । आ । अ꣣गात् । स्व꣡सा꣢꣯रम् । जा꣣रः꣢ । अ꣣भि꣢ । ए꣣ति । पश्चा꣢त् । सु꣣प्रकेतैः꣢ । सु꣣ । प्रकेतैः꣢ । द्यु꣡भिः꣢꣯ । अ꣣ग्निः꣢ । वि꣣ति꣡ष्ठ꣢न् । वि꣣ । ति꣡ष्ठ꣢꣯न् । रु꣡श꣢꣯द्भिः । व꣡र्णैः꣢꣯ । अ꣣भि꣢ । रा꣣म꣢म् । अ꣣स्थात् ॥१५४८॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1548 | (कौथोम) 7 » 2 » 5 » 3 | (रानायाणीय) 15 » 2 » 1 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में यह वर्णन है कि परमात्मा ही प्राकृतिक घटनाचक्र को सञ्चालित करता है।

पदार्थान्वयभाषाः -

(भद्रः) श्रेष्ठ सूर्य (भद्रया) श्रेष्ठ दीप्ति से (सचमानः) संयुक्त होता हुआ (आगात्) आया है। (जारः) रात्रि को जीर्ण करता हुआ वह (स्वसारम्) भली-भाँति अन्धकार को दूर फेंकनेवाली उषा के (पश्चात्) पीछे (अभ्येति) आता है। (अग्निः) अग्रनायक जगदीश्वर (सुप्रकेतैः) सुप्रकाशमान (द्युभिः) तेजों से (वितिष्ठन्) व्याप्त होता हुआ (रुशद्भिः वर्णैः) सूर्य के चमकीले रंगों से (रामम्) काले अँधेरे को (अभि अस्थात्) दूर करता है ॥३॥

भावार्थभाषाः -

रात्रि के बाद उषा, उषा के बाद दिन, दिन के बाद सन्ध्या, सन्ध्या के बाद फिर रात्रि, रात्रि के बाद फिर उषा, यह जो चक्र चल रहा है, उसका चलानेवाला जगदीश्वर के अतिरिक्त दूसरा कोई नहीं है, क्योंकि मनुष्य में ऐसा सामर्थ्य नहीं है ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मैव प्राकृतिकं घटनाचक्रं सञ्चालयतीत्याह।

पदार्थान्वयभाषाः -

(भद्रः) श्रेष्ठः सूर्यः (भद्रया) श्रेष्ठया दीप्त्या (सचमानः) संयुज्यमानः (आगात्) आगतोऽस्ति। जारः रात्रेर्जरयिता सः (स्वसारम्) सुष्ठुतया तमसः प्रक्षेप्त्रीम् उषसम् (पश्चात् अभ्येति) आगच्छति। (अग्निः) अग्रनायको जगदीश्वरः (सुप्रकेतैः) सुप्रकाशैः (द्युभिः) तेजोभिः सह (वितिष्ठन्) व्याप्नुवन् (रुशद्भिः वर्णैः) सूर्यस्य रोचमानैः वर्णैः। (रामम्) कृष्णमन्धकारम् (अभि अस्थात्) अभिभवति ॥३॥

भावार्थभाषाः -

रात्रेरनन्तरमुषा, उषसोऽनन्तरं दिवसो, दिवसस्यानन्तरं सन्ध्या, सन्ध्याया अनन्तरं पुना रात्री रात्र्या अनन्तरं पुनरुषा इति यच्चक्रं प्रवर्तते तस्य चालयिता जगदीश्वरमतिरिच्य न कोऽपि वर्तते, मनुष्यस्य तत्राऽसामर्थ्यात् ॥३॥